- अन्दुः _anduḥ _न्दूः _ndūḥ
- अन्दुः न्दूः f. [अन्द्यते बध्यते अनेन, अन्द्-कू, कूप्रत्ययान्तः निपातः Uṇ.1.93] also अन्दुकः, अन्दूकः1 A chain or fetter.-2 A chain for the elephant's feet; गजमन्दूरिव निश्चलं चकार Śi.2.51; ˚निनादः 11.7.-3 A sort of ornament worn round the ankles; cf. नूपुर.
Sanskrit-English dictionary. 2013.